Getting My bhairav kavach To Work

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।





पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

೧೨

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

Your browser isn’t supported any more. Update it to get the greatest YouTube get more info practical experience and our newest characteristics. Find out more

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page